B 379-27 Śivārcanapaddhati

Manuscript culture infobox

Filmed in: B 379/27
Title: Śivapūjāvidhi
Dimensions: 18.5 x 9.6 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1013
Remarks:


Reel No. B 379/27

Inventory No. 66461–66463

Title Śivārcanapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 18.5 x 9.6 cm

Binding Hole(s)

Folios 18

Lines per Page 11

Foliation figures in upper left-hand margin undare the abbreviation śi. and in the lower right-hand margin of the verso.

Scribe Harinidhi

Date of Copying ŚS 1672

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1013


Manuscript Features

On the first cover-leaf is written:


mātsye

patraṃ vā yadi vā puṣpaṃ yathotpannaṃ tathārpayet |


bilvaparaṃ vihāyaikaṃ tacca dadyād adhomukhaṃ 1


arpayet tulasīpatraṃ bilvapatram adhomukhaṃ


tad anyat kusumaṃ devi yathotpannaṃ tathārpaṇam iti 2 rudrayāmale


tac ca puṣpaṃ vṛttahīnaṃ yorpayed bhaktisaṃyutaḥ


tasyaiva varadā lākī na tat puṣpaṃ harau haret 3


bilvapatrair granthihīnair nirvraṇair yorcayrcchivam


lakṣais tenākhilaṃ bilvaṃ jitaṃ ity avagamyatām 4


bṛkṣasaṃlagnapradeśo granthir iti



Excerpts

«Beginning»


śrīsāṃbaśivāya namaḥ


brāhme muhūrte cotthāya yāminīcailam utsṛjet


sahasradalamadhyasthaṃ mūrdhni dhyāyed guruṃ paraṃ


yathā


śvetāṃbaraṃ śvetavilepayuktaṃ


muktāvibhūṣaṃ muditaṃ dvinetraṃ


vāmāṃkapī((ṭha))shitaraktaśaktiṃ


maṃdasmitaṃ śāṃtikṛpānidhānaṃ


namas te bhagavan śivāya gururūpiṇe


vidyāvatārasaṃsiddhyai svīkṛtānekavigrahaḥ (!) (fol. 1v1–4)



«End»


brahmārpaṇamanunā ātmānaṃ samarpayet


tadyathā


oṃ itaḥ pūrvaṃ prāṇabuddhidehadharmādi(!)dhikārataḥ jāgratsvapnasuṣuptyavasthāsu manasā


vācā hastābhyāṃ padbhyām udareṇa śrīśiśnā yat smṛtam yaduktaṃ yatkṛtaṃ tatsarvaṃ brahmārpaṇam


astu svāhā māṃ madīyaṃ va sakalaṃ śivāya samarpayet ity ātmānaṃ samarpaye saṃhāramudrayā


sahṛdaye devaṃ saṃharet


sādhuvā ‘sādhuvā karma yad yad ācaritaṃ mayā


tatsarvaṃ bhagavan śaṃbho gṛhāṇārādhanaṃ mama |


mūlena nirmālyaṃ mastakaṃ dhārayet | mūlena pādodakaṃ pītvā naivedyaṃ tadbhaktebhyo vibhajya


svayaṃ ca bhuktvā tanmayo bhūtvā viharet iti (fol. 17v6–11)



«Colophon(s):»


iti śivapūjāvidhiḥ || ||


śaṃkhodakaṃ dvāravatī śālagrāmaśilādvayaṃ


tāmrapātraṃ ca tulasī pauruṣaṃ sūktam eva ca


ṣaṇṇāmmelanam ekatra caraṇodakam ucyate



tathā caraṇodakaniṣiddhapātrāṇi


āyase ca tathā kāṃsye kāṣṭhe bālāvuke tathā


tathā


uddhṛtaṃ pādasalilaṃ madyatulyaṃ vinirdiśet


harinidhir haripādasarojayor


vimalabhaktiparāyaṇamānasaḥ


bhujagajartuśaśipramite śake


vyalikhadāśu śivārccanapaddhatiṃ 1


(fol. 17v11–18v)



Microfilm Details

Reel No. B 379/27

Date of Filming 18-12-1972

Exposures 22

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 25-06-2013

Bibliography