B 379-27 Śivārcanapaddhati
Manuscript culture infobox
Filmed in: B 379/27
Title: Śivapūjāvidhi
Dimensions: 18.5 x 9.6 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1013
Remarks:
Reel No. B 379/27
Inventory No. 66461–66463
Title Śivārcanapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 18.5 x 9.6 cm
Binding Hole(s)
Folios 18
Lines per Page 11
Foliation figures in upper left-hand margin undare the abbreviation śi. and in the lower right-hand margin of the verso.
Scribe Harinidhi
Date of Copying ŚS 1672
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1013
Manuscript Features
On the first cover-leaf is written:
…
mātsye
patraṃ vā yadi vā puṣpaṃ yathotpannaṃ tathārpayet |
bilvaparaṃ vihāyaikaṃ tacca dadyād adhomukhaṃ 1
arpayet tulasīpatraṃ bilvapatram adhomukhaṃ
tad anyat kusumaṃ devi yathotpannaṃ tathārpaṇam iti 2 rudrayāmale
tac ca puṣpaṃ vṛttahīnaṃ yorpayed bhaktisaṃyutaḥ
tasyaiva varadā lākī na tat puṣpaṃ harau haret 3
bilvapatrair granthihīnair nirvraṇair yorcayrcchivam
lakṣais tenākhilaṃ bilvaṃ jitaṃ ity avagamyatām 4
bṛkṣasaṃlagnapradeśo granthir iti
Excerpts
«Beginning»
śrīsāṃbaśivāya namaḥ
brāhme muhūrte cotthāya yāminīcailam utsṛjet
sahasradalamadhyasthaṃ mūrdhni dhyāyed guruṃ paraṃ
yathā
śvetāṃbaraṃ śvetavilepayuktaṃ
muktāvibhūṣaṃ muditaṃ dvinetraṃ
vāmāṃkapī((ṭha))shitaraktaśaktiṃ
maṃdasmitaṃ śāṃtikṛpānidhānaṃ
namas te bhagavan śivāya gururūpiṇe
vidyāvatārasaṃsiddhyai svīkṛtānekavigrahaḥ (!) (fol. 1v1–4)
«End»
brahmārpaṇamanunā ātmānaṃ samarpayet
tadyathā
oṃ itaḥ pūrvaṃ prāṇabuddhidehadharmādi(!)dhikārataḥ jāgratsvapnasuṣuptyavasthāsu manasā
vācā hastābhyāṃ padbhyām udareṇa śrīśiśnā yat smṛtam yaduktaṃ yatkṛtaṃ tatsarvaṃ brahmārpaṇam
astu svāhā māṃ madīyaṃ va sakalaṃ śivāya samarpayet ity ātmānaṃ samarpaye saṃhāramudrayā
sahṛdaye devaṃ saṃharet
sādhuvā ‘sādhuvā karma yad yad ācaritaṃ mayā
tatsarvaṃ bhagavan śaṃbho gṛhāṇārādhanaṃ mama |
mūlena nirmālyaṃ mastakaṃ dhārayet | mūlena pādodakaṃ pītvā naivedyaṃ tadbhaktebhyo vibhajya
svayaṃ ca bhuktvā tanmayo bhūtvā viharet iti (fol. 17v6–11)
«Colophon(s):»
iti śivapūjāvidhiḥ || ||
śaṃkhodakaṃ dvāravatī śālagrāmaśilādvayaṃ
tāmrapātraṃ ca tulasī pauruṣaṃ sūktam eva ca
ṣaṇṇāmmelanam ekatra caraṇodakam ucyate
tathā caraṇodakaniṣiddhapātrāṇi
āyase ca tathā kāṃsye kāṣṭhe bālāvuke tathā
tathā
uddhṛtaṃ pādasalilaṃ madyatulyaṃ vinirdiśet
harinidhir haripādasarojayor
vimalabhaktiparāyaṇamānasaḥ
bhujagajartuśaśipramite śake
vyalikhadāśu śivārccanapaddhatiṃ 1
…
(fol. 17v11–18v)
Microfilm Details
Reel No. B 379/27
Date of Filming 18-12-1972
Exposures 22
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 25-06-2013
Bibliography